Students can Download Sanskrit Lesson 9 प्रयोगाः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

प्रयोगाः Questions and Answers, Summary, Notes

पीठिका
प्रयोगाः त्रिविधाः – ते कर्तरिप्रयोगः, कर्मणि प्रयोगः भावेप्रयोगः च। सकर्मकधातूनां कर्तरि कर्मणि च प्रयोगः भवति । अकर्मकधातूनां कर्तरि भावे च प्रयोगः भवति ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः 1
The voices are three in number. They are active voice, passive voice and impersonal voice. The transitive verb is capable of active and passive voices. The intransitive verb has active and impersonal voices.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

1. कर्तरि प्रयोगः
अस्मिन् प्रयोगे कर्तृपदं प्रथमाविभक्तौ भवति । कर्मपदं द्वितीया विभक्तौ भवति। क्रियापदं कर्तृपदानुगुणं परस्मैपदान्तं वा आत्मनेपदान्तं भवति ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः 2
In this voice, the subject will be in the nominative case. The object will be an objective case. The verb is governed by the subject and it will be in parasmaipada or atmanepada.
उदा – राधा फलं नयति
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः 3
Ex. Radha is carrying the fruit.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

2. कर्माणि प्रयोगः
अस्मिन् प्रयोगे वाक्ये कर्मपदं प्रथमाविभक्तौ भवति । कर्तृपदं तृतीया विभक्तौ भवति । क्रियापदं कर्मपदानुगुणं आत्मनेपदान्तमेव भवति ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः 4
In this voice, the object will be in the nominative case. The subject will be in the instrumental case. The verb is governed by the object and will be in atmanepadam only.
उदा – राधया फलं नीयते ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः 5
Ex. The fruit is carried by Radha.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः 6

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः 7

अभ्यासः

I. एक वाक्येन उत्तरं लिखत ।

प्रश्न 1.
कर्तरिप्रयोगे कर्तृपदं किं विभवन्यन्तं भवति ।
उत्तरम्
कर्तरिप्रयोगे कर्तृपदं प्रथमा विभक्त्यन्तं भवति ।

प्रश्न 2.
भावेप्रयोगे क्रियापदं कस्मिन् पुरुषे भवति?
उत्तरम्
भावेप्रयोगे क्रियापदं प्रथमपुरुषे भवति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

प्रश्न 3.
कस्मिन् प्रयोगे कर्मपदं प्रधानं भवति ?
उत्तरम्
कर्मणिप्रयोगे कर्मपदं प्रधानं भवति ।

प्रश्न 4.
प्रयोगाः कति भवन्ति ?
उत्तरम्
प्रयोगाः त्रिविधाः भवन्ति ।

II. रिक्तस्थानं पूरयत :

  1. अकर्मक धातुभ्यः कर्तरिभावे च प्रयोगै भवतः ।
  2. भावेप्रयोगे कर्तृपदं तृतीया विभवत्यन्तं भवति ।
  3. यस्याः क्रियायाः कर्माकांक्ष भवति तादृशाः क्रिया वाचकाः धातवः सकर्मकाः

III. प्रयोगपरिवर्तनं कुरुत ।

प्रश्न 1.
गणेशः चित्रं लिखति ।
उत्तरम्
गणेशेन चित्रः लिख्यते ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

प्रश्न 2.
अहं गुरुं नमामि ।
उत्तरम्
मया गुरुः नम्यते ।

प्रश्न 3.
राधा पाठं पठति ।
उत्तरम्
राधया पाठः पठ्यते ।

प्रश्न 4.
बालिकया जलं पीयते ।
उत्तरम्
बालिका जलं पिबति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

IV. लघूत्तरं लिखत ।

प्रश्न 1.
कर्तरिप्रयोगं विवृणुत ।
उत्तरम्
कर्तरिप्रयोगे कर्तृपदं प्रथमा विभक्तौ भवति। कर्मपदं द्वितीया विभक्तौ भवति। क्रियापदं कर्तृपदस्य पुरुषं वचनम् च अनुसरति । अस्मिन् प्रयोगे
कर्तृपदस्य प्राधान्यम् ।

प्रश्न 2.
कर्मणिप्रयोगं विवृणुत ।
उत्तरम्
अस्मिन् प्रयोगे कर्तृपदं तृतीया विभक्तयन्तं भवति। कर्मपदं प्रथमाविभक्त्यन्तं भवति। क्रियापदं आत्मनेपदान्तमेव भवति ।

इतरप्रश्नाः

I. उत्तरं लिखत ।

प्रश्न 1.
प्रयोगाः कति? ते के?
उत्तरम्
त्रयः प्रयोगाः सन्ति । ते कर्तरि प्रयोगः, कर्मणि प्रयोगः भावे प्रयोग: च।

प्रश्न 2.
कर्तरिप्रयोगे कर्तृपदं कस्यां विभक्तौ भवति ?
उत्तरम्
कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्तौ भवति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

प्रश्न 3.
कर्मणिप्रयोगे कर्म कस्यां विभक्तौ भवति ?
उत्तरम्
कर्मणिप्रयोगे कर्म प्रथमाविभक्तौ भवति ।

प्रश्न 4.
सकर्मकधातुः नाम कः?
उत्तरम्
यस्य धातोः कर्मपदस्य अपेक्षा भवति सः धातुः सकर्मकः ।

II. प्रयोगं परिवर्तयत ।

प्रश्न 1.
कृष्णः फलं खादति ।
उत्तरम्
कृष्णेन फलं खाद्यते ।

प्रश्न 2.
राधा शालां गतवती ।
उत्तरम्
राधया शाला गता ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

प्रश्न 3.
महेशेन हस्यते ।
उत्तरम्
महेशः हस्यते ।

प्रश्न 4.
सा कार्ये कृतवती ।
उत्तरम्
तया कार्ये कृतम् ।

प्रश्न 5.
रामः वेगेन धावति ।
उत्तरम्
रामेण वेगेन धाव्यते ।

III. प्रयोगं परिवर्तयत ।

प्रश्न 1.
मेघाः जलं वर्षन्ति ।
उत्तरम्
मेघैः जलं वर्ण्यते ।

प्रश्न 2.
मया फलानि नीयन्ते ।
उत्तरम्
अहं फलानि नयामि ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

प्रश्न 3.
अम्बा पुत्रं पश्यति ।
उत्तरम्
अम्बया पुत्रः दृश्यते ।

प्रश्न 4.
दिवाकरः गुरुन् प्रणमति ।
उत्तरम्
दिवाकरेण गुरवः प्रणम्यन्ते ।

प्रश्न 5.
अलसः दिने सुप्तवान् ।
उत्तरम्
अलसेन दिने सुप्तम् ।

प्रश्न 6.
तेन पुस्तकं पठ्चताम् ।
उत्तरम्
सः पुस्तकं पठतु ।

प्रश्न 7.
त्वया धाव्यते ।
उत्तरम्
त्वं धावसि ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 9 प्रयोगाः

प्रश्न 8.
अहम् उज्जयिनी गज्झामि ।
उत्तरम्
मया उज्जयिनी गम्यते ।

प्रश्न 9.
शिशुना हस्यते ।
उत्तरम्
शिशुः हसति ।

प्रश्न 10.
त्वया क्रीड्यते ।
उत्तरम्
त्वं क्रीडसि ।