Students can Download Sanskrit Lesson 7 सन्धिः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः

सन्धिः Questions and Answers, Summary, Notes

सन्धिः
उच्चारणसमये वर्णानाम् अत्यन्तं सामीप्यं संहिता । यत्र संहिता अस्ति तत्र क्वचित् वर्णव्यत्ययो भवति । अयमेव सन्धिः । सन्धौ त्रयः प्रकाराः सन्ति। यथा – (1) अच् (स्वर) सन्धिः (2) हल् (व्यन्जन) सन्धिः (3) विसर्गसन्धिः । स्वरसन्धीनां परिचयः अष्टकमक्षयायां कृतः । अस्मिन् वर्षे व्यन्जनसन्धीनां परिचयः कार्यते ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 1

The closest proximity of letters while they are pronounced goes by the name Samhita. Where there is samhita, in some places, there is interchange of letters. This is called Sandhi. There are three kinds of Sandhi. They are (1) स्वर (vowel) सन्धि, (2) व्यन्जन (consonant) सन्धि and (3) विसर्गसन्धिः, स्वर सन्धिः’s are already narrated in the eighth standard. Now we will know about व्यन्जन सन्धिः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः

व्यन्जन सन्धिः (हल सन्धिः)
यत्र द्वयोः व्यन्जनयोः संहिता तत्र व्यन्जन सन्धिः ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 2

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 3
व्यन्जन सन्धिः is divided into six. They are –

  1. श्चुत्वसन्धिः
  2. ष्टुत्वसन्धिः
  3. जश्त्व सन्धिः
  4. अनुनासिक सन्धिः
  5. अनुस्वारसन्धिः
  6. परसवर्णसन्धिः

1. श्चुत्वसन्धिः । ‘स्तोः श्चुना श्चुः’
सकार ‘त’ वर्गयोः ‘श’ कार चवर्गाभ्यां योगे शकार – चवर्गो स्तः। सकारस्य ‘श’ कारेण च वर्गेण च सम्बन्धे सकारस्य शकारः आदेशः भविति । तवर्गस्य शकरेण चवर्गेण च सम्बन्धे त वर्गस्य चवर्गः आदेशो भवति । अयं श्चुत्वसन्धिः ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 4
If स् is followed by श् or चवर्ग, then श् will be substituted for स् If तवर्ग is preceded by चवर्ग then चवर्ग will be substituted for तवर्ग This is called श्चुत्वसन्धिः ।
उदाहरणम् :

  • हरिस् + शेते = हरिशेते
  • शरदस् + शतम् = शरदश्शतम्
  • रामस् + च = रामश्च
  • हरिस् + चन्द्रः = हरिश्चन्द्रः

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः

2. ष्टुत्वसन्धिः । ‘ष्टुना ष्टुः’
सकारस्य ष कारेण ट वर्गेण च सम्बन्धे सकारस्य स्थाने षकारः आदेशः भवति। त वर्गस्य षकारेण ट वर्गेण च सम्बन्धे त वर्गस्य स्थाने टवर्गाः आदेशः भवति। अयं ष्टुत्वसन्धिः ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 5
If is followed by will be substituted for, If preceded by or, will be substituted for. This is called ष्टुत्वसन्धिः
उदाहरणम् :

  • शमस् + ष्ठः = रामष्षष्ठः
  • तत् + टीका = तड्ढीका

3. जश्त्वसन्धिः । ‘झलां जशोन्ते’
पूर्वपदान्ते विद्यमानस्य वर्गीयव्यन्जनाक्षरस्य स्वरे परे, पन्चमाक्षरं विहाय इतरे मृदुव्यन्जने परे प्रथमाक्षरस्य स्थाने तृतीयाक्षरं भवति । अयं जश्त्वसन्धिः ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 6
If a vowel comes before quifqalmut that start at the end of a word, or the third, fourth or the fifth letters of the varga comes, the third consonant of the varga will be substituted. This is called जश्त्व सन्धिः उदाहरणम् :

  • वाक् + ईशः = वागीशः
  • अय् + अन्तः = अजन्तः
  • षट् + आननः = षडाननः
  • जगत् + गुरुः = जगद्गुरुः
  • अप् + जम्ः = अब्जम्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः

4. अनुनासिकसन्धिः । ‘यशोनुनासिके नुनासिक वा’
पदान्तस्य वर्गस्य प्रथमाक्षरस्य अनुनासिके परे तस्य वर्गस्य पन्चाक्षरम् एव आदिष्टं भवति । अयं अनुनासिकासन्धिः ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 7
If a nasal comes before the first letter of the that ends a word, the letter will be substituted by the last letter of nasal of that Varga. This is अनुनासिकासन्धिः
उदाहरणम् :

  • वाक् + मयम् = वाक्मयम्
  • तत् + मात्रम् = तत्मात्रम् ।

5. अनुस्वारसन्धिः । ‘मो नुस्वारः’
पदस्य अन्ते स्थितस्य म कारस्य व्यन्जने परे अनुस्वारो भवति ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 8
If मकार is followed by a consonant, then अनुस्वार will be substituted मकार. This is अनुस्वारसन्धिः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः

6. परसवर्णसन्धिः ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः 9
If अनुस्वार fare preceded by the group consonant then the fifth letter of the varga will be substituted. This is परसवर्णसन्धिः ।
उदाहरणम् :

  • अ + जनम् = अञ्जनम्
  • कं + पितः = कम्पितः।

अभ्यासः

I. विभज्य सन्धि नाम लिखत ।

  1. मुरारिः = मुरा + अरिः – सवर्णदीर्घसन्धिः
  2. राजेन्द्रः = राज + इन्द्रः – गुणसन्धिः
  3. स्थित्येन्तरम् = स्थिति + अन्तरम् – यणसन्धिः
  4. मन्वन्तरः = मनु + अन्तरः – यणसन्धिः
  5. वागीश = वाक् + ईशः – जश्त्वसन्धिः
  6. शरदृतुः = शरत् + ऋतुः – जश्त्वसन्धिः।
  7. वाग्विलासः = वाक् + विलासः – जश्त्वसन्धिः

II. संयोज्य सन्धि नाम लिखत ।

  1. राजा + ऋषिः = राजर्षिः – गुणसन्धि
  2. जगत् + गुरुः = जगद्गुरुः – जश्त्वसन्धिः।
  3. शरदस् + शतम् = शरदश्शतम् – श्चुत्वसन्धिः ।
  4. लसत् + डमरुः = लसडुमरुः – ष्टुत्वसन्धिः ।
  5. षट् + आननः = षडाननः – जश्त्वसन्धिः
  6. तम् + नमामि = तं नमामि – अनुस्वारसन्धिः
  7. जगत् + नाथः = जगन्नाथः – अनुनासिकसन्धिः
  8. ग्रं + थः = ग्रन्थः – परसवर्णसन्धिः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 7 सन्धिः

इतरप्रश्नाः

I. संयोज्य लिखत ।

अ – आ
1. इकोयणचि – 1. श्चुत्वसन्धिः
2. स्तोः श्चुनाश्चुः – 2. सवर्णदीर्घसन्धिः
3. झलांजशोन्ते – 3. पूर्वरूपसन्धिः
4. एड्: पदान्तादति – 4. यणसन्धिः
5. मो नुस्वारः – 5. जशत्वसन्धिः
– 6. अनुस्वारसन्धिः
उत्तराणि
1 – 4, 2 – 1, 3 – 5, 4 – 3, 5 – 6