Students can Download Sanskrit Lesson 6 तिडन्तम् उपसर्गाश्च Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च

तिडन्तम् उपसर्गाश्च Questions and Answers, Summary, Notes

पीठिका
क्रियापदस्य मूलरूपं धातुः । धातोः विकरणाख्यातप्रत्ययोः योगेन क्रियापदरूपं सिध्यति । क्रियापदम् तिडन्तम् इत्यपि व्यवहियते । प्रायः द्विसहस्राधिका धातवः सन्ति। ते दशसु गणेषु विभक्तः । एते पुनः परस्मैपदिनः आत्मनेपदिनः, उभयपदिनः इति त्रिधा विभक्ताः । सर्वेषामपि धातूनाम् कालाद्यार्थप्रतिपादनार्थं दशलकाराः भवन्ति। ते च –
लट् वर्तमाने लेट् वेदे भूते लुङ् – लङ् लिटस्तथा ।
विध्याशिषोस्तु लिङ् लोटौ लुङ् – लुट् च भविष्यति ।

  1. लट् – वर्तमानकालः
  2. लड़, लुड़, लिट् – भूतकालः
  3. लृट, लुड़, लृङ – भविष्यत्कालः
  4. लोट् – आज्ञानिमन्त्रणाम्त्रणादि – अर्थेषु
  5. लिङ् – विधिलिङ् (सम्भावना-उपदेश-विधि-इच्छादिष्वर्थेषु)
  6. लेट् – एष लकारः वेदे एव उपयुज्यते।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च

अष्टम कश्यायां परस्मैपद – आत्मनेपद-धातूनां लट् – लङ्-लुट्- लोट् लकाराणां रूपाणि अधीतानि । अस्मिन् वर्षे आत्मनेपदधातूनां लट्, लङ्, लुट्, लोट्, विधिलिङ् लकाराणां परिचयं प्राप्नुमः।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च 1

The fundamental word form of the verb is called ‘Root’ (Dhatu). By adding the variational sign and तिड़ suffix we can get क्रियापद or verb. Verb is called as तिङन्त. More than 2000 roots are in Sanskrit. These roots are classified into 10 ganas (groups). Among these roots, some are परस्मैपदि-आत्मनेपदि and उभयपदि. They have got three persons. To indicate the special state of the verbs, there are ten lakaaras (tense and moods). They are

  1. लट् (Present tense)
  2. लेट् (Used in vedas)
  3. लुड् (Past tense Aorist)
  4. लड् (Past tense imperfect)
  5. लिट् (Past tense perfect)
  6. लुट् (First future)
  7. लृट् (Second future)
  8. तिड् (Potential and Benedictive)
  9. लोट् (Imperative)
  10. लुङ् (Conditional)

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च 2

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च 3

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च 4

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च 5

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च 6

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च

उपसर्गाः
‘उपसर्गाः क्रियायोगे’ इति पाणिनीसूत्रानुसारेण प्रदायः क्रियापदानां योगे उपसर्ग संज्ञां लभन्ते । उपसर्गाः द्वाविंशति भवन्ति । उपसर्गाः अपि अव्ययरूपाः। एते क्रियापदानामादौ प्रयुज्यन्ते । ते – “प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि. आङ्, नि, आधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप” – इति ‘उपसर्गाणां योगेन क्वचित् धातूनां अर्थः व्यत्यस्तः भवति। वचचित् प्रकृष्टार्थ प्राप्नोति । क्वचित् परस्मैपदिनः आत्मने परिरूपेण परिवर्तन्ते।

उपसर्गेण धात्वर्थः बलदादन्यत्र नीयते ।
प्रहाराहारसंहारविहार परिहारवत् ।।
उदाः
उपसर्गाः + धातुः = क्रियापदम्

  • प्र + ह = प्रहरति
  • सम + ह = संहरति
  • आ + ह = आहरति (आनयति)
  • वि + ह = विहरति (विहारं करोति)
  • परि + ह = परिहरति

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च 7

According to the rule of Paanini – उपसर्गाः क्रियायोगे’ when the प्र, परा added the verbs those are called as prepositions. They are twenty two in numbers. The उपसर्गा ‘s precede a root (धातु), when preceded by a preposition, the meaning of the root will change. Some times the meaning of a root is forcibly carried to another meaning. There are twenty-two prepositions : “प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि. आङ्, नि, आधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप”
Ex:

  • प्र + हृ = प्रहरति (Beating)
  • सम् + ह = संहरति (Killing)

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च

अभ्यासः

I. लकारपुरुषवचनानि लिखत।

  1. पठेयम् = विधिलिङ्लकारः – उत्तमपुरुषः – एकवचनम् ।
  2. सन्तु = लोट्लकारः – प्रथमपुरुषः – बहुवचनम् ।
  3. वन्दध्वे = लट्लकारः – मध्यमपुरुषः – बहुवचनम् ।
  4. वन्दै = लोट्लकारः – उत्तमपुरुषः – एकवचनम् ।

II. इतरवचनरूपाणि लिखत ।

  1. पठेः – पठेतम् – पठेत
  2. असानि – असाव – असाम
  3. वन्दस्व – वन्देथाम् – वन्दध्वम्
  4. वन्देय – वन्देवहि – वन्देमहि

III. वाक्ये योजयत ।

  1. आहरति = बालिका पुष्पं आहरति ।
  2. आसीत् = श्रीरामः पुरुषोत्तमः आसीत् ।
  3. कुर्मः = वयं परोपकारं कुर्मः ।
  4. सेवताम् = यूयं गुरून् सेवताम् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च

IV. संयोज्य लिखत ।

अ – आ
1. पठति – विधिलिङ्लकारः
2. लभताम् – लट्लकारः
3. अपठत् – लोट्लकारः
4. पठेत् – लुट्लकारः
5. पठिष्यति – लड्लकारः
उत्तरम्
1. लट्लकारः
2. लोट्लकारः
3. लट्लकारः
4. विधिलिडालकारः
5. लट्लकारः

इतरप्रश्नाः

I. श्लोकौ पूरयत ।

1. लट् __________।
_________ भविष्यति ।

लट्वर्तमाने लेट्वेदे भूते लुङ् – लङ् – लिटस्तथा ।
विध्याशिषो स्तु लिङ् लोटौ लुङ्-लृट् च भविष्यति ।।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 6 तिडन्तम् उपसर्गाश्च

2. उपसर्गाण धात्वर्थः बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ।।

II. इतरवचने लिखत ।

  1. पठति _______ _________ ।
  2. _____ _________ स्युः ।
  3. ________ करिष्यतः _______ ।
  4. ______ __________ वन्देरन् ।

उत्तरम्

  1. पठतः, पठन्ति ।
  2. स्यात्, स्याताम्
  3. करिष्यति, करिष्यन्ति ।
  4. वन्देत, वन्देयाताम् ।