Students can Download Sanskrit Lesson 20 छन्दः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 20 छन्दः

पीठिका
श्लोके अक्षराणां पदानां च नियता विन्यासरीतिः छन्दः इति कथ्यते । भगवान् विङ्गलाचार्यः अस्य शास्त्रस्य प्रवर्तकः इति ज्ञायते । छन्दसि भेदद्वयं अस्ति । मात्राच्छन्द्रः अक्षरच्छन्दः इति । यत्र स्वरनियतां मात्राम् अवलम्ब्य श्लोकरचनं भवति, तत्र मात्राच्छन्दः । यत्र नियतानि अक्षराणि अवलम्ब्य श्लोकरचनं भवति, तत्र अक्षरच्छन्दः इति व्यवहियते।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः

Prosody is the style of placement of alluring the letters or words in poems. Bhagavan Pingalacharya is the author of this shastram. There are two kinds in prosody. They are मात्राच्छन्दः and अक्षरच्छन्दः.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 1

श्लोकः चतुष्पादात्मकः भवति । प्रत्येकस्मिन् पादे लक्षणमनुसृत्य नियतानि अक्षराणि भवन्ति । एतानि अक्षराणि हस्वदीर्घभेदेन लघु गुरु इति संज्ञां लभन्ते । एकमात्रावध्यक्षरं लघुः । द्विमात्रावध्यक्षरं गुरु । U इति चिन्हें लघुसंकेतः । “_” इति चिन्हं गुरुसङ्केतः । मात्रा नाम हस्वरोच्चारणकालः।
हस्वस्वरः हस्वस्वरयुक्त व्यञ्जनञ्च लघुः । दीर्घस्वरयुक्तव्यञ्जनानि, अनुस्वारयुक्तः, विसर्गसहितः संयुक्ताक्षरस्य पूर्वे स्थिताः. हस्वस्वरोऽपि गुरुः इत्येव गण्यते.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः

A verse consists of four lines. There are letters in each line according to the particular meter. These letters are called Laghu and Guru on the basis of short and long vowels. The symbol “U” stands for (short) laghu syllable. The symbol “-” stands for a long vowel or guru syllable. Matra means the time to pronounce a short vowel. One matra or instant is allotted to a short vowel and two matras are allotted to a long vowel. Short vowels should be regarded as laghu and long vowels as a guru. But when a short vowel is followed by an Anuswara (nasal) or Visarga (short of hard breathing) or by a conjunct consonant, it should be regarded as a guru. The last syllable of a line is either Guru or laghu according to the requirement of the meter.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 2

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 3

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 4

त्रयाणां अक्षराणां समूहः गणः । गळुगुरूणां विविधविन्यासक्रमेण अष्टगणाः भवन्ति । गुरुलघूनां अनुसारेण अष्टगणानां प्रस्तारः अत्र वर्तते ।
In Prosody Gana means the fixed number of syllables or groups of Matras. Aksharagana consists of groups of three syllables each. There are eight Aksharaganas. The names and schemes of these ganas are given here.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 5

The following Sutra helps to find out guru and laghu syllables and Akshara ganas easily.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 6

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 7

अनुष्टुप्च्छन्दः
अनुष्टुप्च्छन्दः प्रतिपादम् अष्टाक्षराणि । अत्र चतुर्षु अपि पादेषु पञ्चमं लघु, षष्ठं च गुरु, प्रथम-तृतीयपादयोः सप्तमाक्षरं गुरु, द्वितीय-चतुर्थपादयोः साप्तमाक्षर लघु भवति।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः

In this anusthubh metre, the fifth syllable of each line is laghu, the seventh syllable of second and fourth lines are laghu. The sixth syllable of each line is guru. In this metre, there are eight syllables in each line of the verse.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 8

लक्षणम् : स्यादिन्द्रवज्रा यदि तौज गौगः ।
इन्द्रवज्रायां प्रतिपादम् एकादश अक्षराणि । त – त – ज गणाः – गुरुद्वयश्च ।
In this meter, each quarter consists of eleven syllables. This vrutta consisting of ज त ज ganas regularly and ending in two gurus.
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 20 छन्दः 9