Students can Download Sanskrit Lesson 18 सौभद्रो ग्रहणं गतः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

सौभद्रो ग्रहणं गतः Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत :

प्रश्न 1.
उत्तरकुमारस्य रथं कः वाहितवान् ?
उत्तर:
उत्तरकुमारस्य रथं बृहन्नलारूपधारी अर्जुनः वाहितवान् ।

प्रश्न 2.
अभिमन्युः कथं गृहीतः?
उत्तर:
अभिमन्युः बाहुभ्यां गृहीतः ।

प्रश्न 3.
भीमः विराटराजेन कुत्र विनियुक्तः?
उत्तर:
भीमः विराटराजेन महानसे विनियुक्तः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

प्रश्न 4.
कैः धनुः गृह्यते ?
उत्तर:
दुर्बलैः धनुः गृह्यते ।

प्रश्न 5.
अभिमन्योः मातुलः कः?
उत्तर:
अभिमन्योः मातुल: जनार्दनः ।

II. रिक्तस्थानं पूरयत ।

  1. अपयाता ____________ । (धार्तराष्ट्रः)
  2. _________ ग्रहणं गतः । (सौभद्रो)
  3. सुखमास्ते ते ________ । (जननी)
  4. _________ परिभूयते । (ग्रहणं)
  5. अपि कुशाली __________ पुत्रः केशवः । (देवकी)
  6. हतेषु ________ पश्य, नाम तावद्धविष्यति । (हि शस्त्रन्)

II. सम्यक् योजयत ।

अ – आ
1. अन्वयः                  – 1. पार्थः
2. अभिमन्योः मातुलः   – 2. कौरवः
3. धनञ्जयः                 – 3. उत्तरा
4. सौभद्रः                  – 4. अभिमन्युः
5. धार्तराष्ट्र:                – 5. वंशः
-6. श्रीकृष्णः
उत्तरम्
1 – 5, 2 – 6, 3 – 1, 4 – 4, 5 – 2

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

IV. वाक्ये योजयत ।

  1. दृष्ट्वा = अहं देवं दृष्ट्वा नमामि ।
  2. स्मरन् = भक्ताः देवं स्मरन् जीवन्ति ।
  3. प्रविश्य = छात्रः शालां प्रविश्य सम्यक् पठति ।
  4. दिष्ट्या = दिष्ट्या राजा वर्धते ।

V. पर्यायपदं लिखत ।

  1. राजा – नृपः
  2. भुजः – बाहुः
  3. वृकोदरः – भीमः
  4. शरः – बाणः

VI. विरुद्धार्थकपदं लिखत ।

  1. दुर्बल × सबलः
  2. श्लाध्यः × निन्द्यः
  3. प्रियः × अप्रियः
  4. निष्क्रम्य × प्रक्रम्य

VII. सन्धिंकृत्वा नाम लिखत ।

  1. यत् + आज्ञापयति – जश्त्वसन्धिः ।
  2. बाल्यात् + न – अनुनासिकसन्धिः ।
  3. खलु + अयम् – यण्सन्धिः ।
  4. न + अयम् – सवर्णदीर्घसन्धिः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

VIII. विग्रहवाक्यं विलिख्य समासनाम लिखत ।

  1. क्षत्रियकुमारः = क्षत्रिय इति कुमारः – कर्मधारयसमासः ।
  2. महाराजः = महान् च असौ राजा च – कर्मधारयसमासः ।
  3. विराटेश्वरः = विराटानाम् ईश्वरः – षष्ठीतत्पुरुष समासः ।

IX. वाक्यदोषं परिहरत ।

1. जयतु महाराजा ।
जयतु महाराजः ।

2. अये अयम् अपरः का: ?
अये अयम् अपरः कः?

3. कथं त्वं मां न अभिवादयति ?
कथं त्वं मां न अभिवादयसि ?

4. भवते धनञ्जयस्य नमः ।
भवते धनञ्जयाय नमः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

5. बाहमणस्य सह आस्ते ।
ब्राहमणेन सह आस्ते ।

X. यथानिर्देशं लिखत ।

प्रश्न 1.
किं भवान् मध्यमः तात:? तस्यैतत् सदृशं वयः ।
कः पाठः ? कः अवदत् ? सः मध्यमः तातः कः?
उत्तर:
सौभद्रों ग्रहणं गतः इति पाठः । अभिमन्युः अवदत् । सः मध्यामः तातः भीमसेनः ।

प्रश्न 2.
रथमालाद्य निःशङ्कं बाहुभ्याम् अवतरितः ।
कः पाठः ? कः अवतारित:? केन अवतारितः ?
उत्तर:
सौभद्रों ग्रहणं गतः इति पाठः । अभिमन्युः अवतारितः । भीमेन अवतारितः ।

प्रश्न 3.
सहजौ मे प्रहरणम् ।
कः पाठः ? कम् अवदत् ? कस्य भुनौ सहजौ प्रहरणम् ?
उत्तर:
सौभद्रों ग्रहणं गतः इति पाठः । अभिमन्युम् अवदत् । भीमस्य भुजौ सहजौ प्रहरणम् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

प्रश्न 4.
कथं कथम्? जननी नाम?
कः पाठः ? कः पृच्छति:? कम् पृच्छति ?
उत्तर:
सौभद्रों ग्रहणं गतः इति पाठः । अभिमन्युः पृच्छति । अर्जुनं (बृहत्रला)पृच्छति ।

XI. लघूतरं लिखत ।

प्रश्न 1.
प्रवृत्तिपुरुषाः शत्रूणां वृत्तान्तं कथं कथयन्ति?
उत्तर:
प्रवृत्तिपुरुषाः शत्रूणां वृत्तान्तम् एवं कथयन्ति – इदं तस्यैव धनो: ध्वनी: इति ज्ञात्वा द्रोणः निर्गतः । ध्वजे घहितं बाणं दृष्ट्वा एतेन एव कृतम् इति भीष्मः न युध्यति । यदा कर्णः एव घातितः तदा अन्ये राजानः चकिताः ।

प्रश्न 2.
सौभद्रः कथं ग्रहणं गतः?
उत्तर:
सौभद्रः युद्धस्य अन्ते भीमेन ग्रहणं गतः । रणे भीमः निःशङ्क रथमासाध्य बाहुभ्याम् अवतारितः ।

XII. दीर्घम् उत्तरं लिखत ।

प्रश्न 1.
बृहत्रला – अभिमन्योः सम्भाषणं सगृह्य लिखत ।
उत्तर:
Abhimanyu was arrested by Bheema and brought to the court of Virata. Then Bruhannala addressed him by calling his name. Abhimanyu said Arjuna in anger that, low mentality people only addressing the Kshatriyas by name. Then Bruhannala asks him that – How is your mother? How is Keshava, son of Devaki? Finally he asked Abhimanyu that this defeat is not for you being the son of Partha. Abhimany says that Bheema came weaponless to the warfield. So it was happened. He says that to see the arrows on the dead bodies in the battlefield.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः Q1

इतरप्रश्नाः

प्रश्न 1.
श्लोकतात्पर्यं लिखत ।
उत्तर:
श्लोक – 1 : इदं तस्यैव धनो ध्वनी: इति ज्ञात्वा द्रोणः निर्गत: । ध्वजे घट्टितं बाणं दृष्ट्वा एतेन एव कृतम् इति भीष्मः न युध्यति । यदा कर्णः एव बाणैः घातितः तदा अन्ये राजानः चकिताः । एवं सर्वे भीताः चेदपि अभिमन्युः बाल्यावस्थायाः काराणात् भयं न परिगणयति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

श्लोक – 2 : बलवन्तम्, अस्त्रविद्याप्रवीणं तं अभिमन्युं कः गृहीतवान् इति जानामि । पितॄणां भाग्यदोषात् तस्य युद्धम् अनिवार्यम् अभवत् ।

श्लोक – 3 : क्षत्रियवंशजान् कुत्सितशब्दैः आङ्कवन्ति । अयं एतेषां सम्प्रदायः । यतः सर्वदा बन्धनम् अवमानकरं भवति ।

श्लोक – 4 : यथा पिता मातुः योगक्षेमं विचारयति तथा मम मातुः कुशलवार्ता विचारयितुं किं भवान् मम ज्येष्टपिता धर्मराजः अथवा भीमः उत मम पिता अर्जुनः ?

श्लोक – 5 : पितुः पार्थस्य पुत्रः सन् भगवतः वासुदेवस्य भागिनेयः सन् तरुणस्य अस्त्रविद्यानिपुणस्य च तव समारे पराभव: युज्यते वा?

श्लोक – 6 : आत्मप्रशंसा अस्माकं कुले न युक्ता भवति । रगे ये योथाः मृताः तेषां शरीरान्तर्गतान् बाणान् पश्य । तत्र अभिमन्योः नामधेयं एव लिखितम् अस्ति न तु अन्येषाम् ।

श्लोक – 7 : सः शस्त्ररहितः भूत्वा मम समीपं आगतवान् । अतः बन्धितः अस्मि । अर्जुनस्य पुत्रः सन् शस्त्रविहीनं कथं वा अहं हनिष्यामि ?

श्लोक – 8 : स्वाभाविको दष्टपुष्टौ मम भुजौ एव आयुधम् । तौ अश्रित्य अहं युद्धं करोमि । बलहीनाः अस्त्राणि गृहीत्वा युद्धं कुर्वन्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

श्लोक – 9 : यस्य पराक्रमः असदृशः यस्य बाहुः एव आक्षौहिणीसमानः तस्य एतात् वचनं युक्तं भवति । तथा वक्तुं भवान् एतादृशपराक्रमसम्पन्नः मम मध्यमः तातः भीमसेनः वा?

श्लोक – 10 : बन्धनोचितसंस्कारः पदयोः क्रियताम् । हस्ताभ्यां आनीतं मां भीमसेनः हस्ताभ्यां एव नयतु ।

1. Drona realised and returned, by knowing the sound of the bow is belongs to him. Bheeshma was not participate in the war because an arrow struck to his flag. All the kings were stunned by the scene that Karna was beaten by the arrows. But Abhimanyu did not feared because of his childhood.

2. I know the person who catched Abhimanyu who is brave and expert in the archery. Because of unfortunate of his fathers he was forced to battle.

3. Calling the Kshatriyas by name is the tradition of these people. Because imprisonment is always gives sorrow.

4. How the father asks the welfare of the mother to enquire the welfare of my mother are you Dharmaraja or Bheema or even my father Arjuna?

5· Defeat in the warfield is not suits to you because (you are) being the son of Partha and the sister’s son of Vaasudeva and also (you are) brave and expert in archery.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

6. Self-praise is not in practice among our dynasty. See the arrows on the dead body of the soldiers in the battlefield, it is none other than the name Abhimanyu.

7. He came near to me without any weapons. Because of that I was arrested. Being the son of Arjuna How can I kill a weaponless person?

8. These my shoulders are the natural weapons for me. So I will destroy enemy with this only. Vigourless men uses weapons in the war.

9. This saying is suitable for such a person who’s vigour is dissimilar to anybody and whose arms are equal to the large army of one Akshohini ( a large army consisting of 21870 chariots, as many elephants, 65610 horses and 109350 foot). To say like this are you Bheemasena who is my elder father.

10. Bheemasena who arrested me by his arms, now also he should take me in the same manner. Because merit of action for capturing me is taking me in the arms of Bheema.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः Q2

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः Q3

पीठिका
भागोऽयं भासमहाकवि विरचित ‘पञ्चरात्रम्’ इति रूपकस्य द्वितीयाङ्कात् स्वीकृतमस्ति। पञ्चरात्रम् अङ्कत्रयात्मकं नाटकम् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

  • कवि- काव्य विचारः ।
  • कवि : भासः
  • कालः : कालिदासात् पूर्वकालीनः । प्रायः क्रि.पू. षष्ठ शतकम् ।
  • देशः : दक्षिणभारतम् ।
  • कृतयः : पञ्चरात्रम्, कर्णभारतम् इत्यादि चतुर्दश नाटकानि ।
  • प्रशंसा : भासो हासः ।

This lesson is taken from the three-act play ‘9354’ composed by Bahasa. Bhasa is regarded as a muni, because his style is similar to that of Valmiki and Vyasa. He lived around 6th century B.C. It is believed that Bhasa belonged to South India as his dramas were found in Kerala. He wrote fourteen dramas including ‘पञ्चरात्रम्’ कर्णभारतम् etc., He is called as भासो हास: means ‘The simile of the Goddess of Poetry’.

सौभद्रो ग्रहणं गतः Summary in Kannada 1

सौभद्रो ग्रहणं गतः Summary in Kannada

सौभद्रो ग्रहणं गतः Summary in Kannada 2

सौभद्रो ग्रहणं गतः Summary in Sanskrit

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 18 सौभद्रो ग्रहणं गतः

सारांश:
इदं नाटकं महाभारतस्य उत्तरगोग्रहण विषयं प्रतिपादयति । दुर्योधनः यज्ञमेकं करोति । दुर्योधनस्य यज्ञानन्तरं भीष्मद्रोणादयः कौरवाश्च विराटस्य गोग्रहणार्थम् आगच्छन्ति । दुर्योधनस्य यज्ञनिमित्तं द्वारकात् आगतः अभिमन्युः अपि कौरवैः सह युद्धार्थम् आगच्छति ।

सौभद्रो ग्रहणं गतः Summary in Sanskrit 1

समारान्ते भीमेन बन्धितः अभिमन्युः विराटस्य आस्थानम् आगच्छति । तत्र विराटस्य आस्थाने धर्मराजादयः वेषपरिवर्तनं कृत्वा अज्ञातवासं कुर्वन्तः सन्ति । तत्र अभिमन्योः पितृभिः सह समागमः भवति ।

सौभद्रो ग्रहणं गतः Summary in English

This drama based on Vyasa’s Mahabharata. It describes the Gograhanam (capturing or seizing of cows) of Uttarakumara, son of Virata. The present lesson is taken from the second act of Pancharaatram. Duryodhana performed a yagna (sacrifice). After the sacrifice of Duryodhana Bheeshma-Drona-Karna and all other Kauravas went to capture the cows of Virata. Abhimanyu who came to participate in the yagna also sent to the Warfield along with the Kauravas.

सौभद्रो ग्रहणं गतः Summary in English 1

At the end of the war, Abhimanyu was captured by Bheemasena and he brought to the court of Viraataraja. In the court of Virata all the five Pandavas were changed their forms and practising Ajnaatavasa (remaining incognito). Finally results in the union of Abhimanyu with his father.