Students can Download Sanskrit Lesson 4 भगवान् रमणमहर्षिः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit पूरकपाठाः Chapter 4 भगवान् रमणमहर्षिः (व्यक्तिपरिचयः)

भगवान् रमणमहर्षिः Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत ।

प्रश्न 1.
रमणमहर्षेः मातापितरौ कौ?
उत्तरम्
रमणमहर्षेः मातापितरौ सुन्दरम् अय्यर, अलगम्माळ च।

प्रश्न 2.
रमणमहर्षेः कस्मिन् विषये अनास्था आसीत् ?
उत्तरम्
रमणमहर्षेः ‘बाह्यविषयेषु’ अनास्था आसीत् ।

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 4 भगवान् रमणमहर्षिः

प्रश्न 3.
गणपतिमुनिः किमर्थं रमणमहर्षेः समीपमागतः ?
उत्तरम्
गणपतिमुनिः मनः प्रशान्तार्थं रमणमहर्षेः समीपमागतः ।

प्रश्न 4.
पाल् व्रण्टन् महोदयस्य प्रश्नानां उत्तराणि कथं लब्धानि ?
उत्तरम्
पाल् ब्रण्टन् महोदयस्य प्रश्नानां उत्तराणि मौनेन लब्धानि ।

प्रश्न 5.
रमणमहर्षेः सहजानि आभरणानि कानि ?
उत्तरम्
शान्तिः सर्वप्राणिसमभावना, दया, निर्विकारता इत्यादयः गुणाः रमण महर्षेः सहजानि आभरणानि आसन् ।

II. चतुर्थपदं लिखत :

  1. गत्वा : क्त्वा प्रत्ययः : : गच्छता : ______________ ।
  2. मेधावी : नकारान्तः : : मन्त्रवेत्ता : ____________ ।
  3. गणपतिः : मुनिः : : रमणः : ___________ ।
  4. आसीत् : लङ् लकारः : : प्राप : ____________ ।

उत्तरम्

  1. क्त प्रत्ययः
  2. ऋकारान्तः
  3. महर्षिः
  4. लिट् लकार:

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 4 भगवान् रमणमहर्षिः

III. दशभिः वाक्यः उत्तरं संस्कृतभाषया, कन्नडभाषया, आङ्गलभाषया वा लिखत ।

प्रश्न 1.
भगवान् रमणमहर्षिः महर्षित्वं स्वजीवनेन दर्शितवान् विवृणुतं ।
उत्तरम्
KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 4 भगवान् रमणमहर्षिः 1

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 4 भगवान् रमणमहर्षिः 2

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 4 भगवान् रमणमहर्षिः

भगवान् रमणमहर्षिः Summary in Kannada

भगवान् रमणमहर्षिः Summary in Kannada 1

भगवान् रमणमहर्षिः Summary in Kannada 2

भगवान् रमणमहर्षिः Summary in Kannada 4

भगवान् रमणमहर्षिः Summary in Kannada 3