Students can Download Sanskrit Lesson 6 समास: Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 6 समास:

समास: Questions and Answers, Summary, Notes

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास 1

Introduction:
Compound words are formed by joining together two or more than two meaningful words. The expounding of a compound explaining the meaning of each of its constituent words with reference to its gender, number and case is called vigrahavakya.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास:

पीठिका
अर्थानुगुणं पदानां संक्षेपः समासः । येन वाक्येन समस्तपदस्य विवरणं क्रियते तत् विग्रहवाक्यम् । समासो नाम संक्षेपः ।
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास 2
There are four kinds of compounds. They are
समासे चत्वारः भेदाः सन्ति । ते

  1. तत्पुरुषसमासः
  2. द्वन्द्वसमासः
  3. अव्ययीभावसमासः
  4. बहुव्रीहिसमासः

अव्ययीभावः
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास 3

An Avyayibhava (Adverbial compound) samasa consists of two members, the first of which is in most cases an indeclinable and the second a noun, the whole being treated like the nominative etc. So formed as indeclinable, in this compound the first word is prominent.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास:

अयं समासः प्रायः पूर्वपदार्थप्रधानः । सामीप्यादिषु अर्थेषु वर्तमानम् अव्ययं सुबन्तेन सह समस्यते। अस्मिन् समासे समस्तपदम् अव्ययं भवति ।
उदाहरणम्

  1. गङ्गायाः समीपम् = उपगङ्गम्
  2. ग्रहस्य समीपम् = उपग्रहम्
  3. विघ्नानाम् अभावः = निर्विघ्नम्
  4. शक्तिम् अनतिक्रम्य = यथाशक्ति

बहुव्रीहिः
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास 4

When two or more than words combine together to form a compound word which becomes more important than its constituent words, it becomes a bahuvrihi (attributive compound) samasa. The meaning of words which form this compound has no importance. The whole compound word becomes an adjective of some other words. This samasa is divided into two kinds –

प्रायः अन्यपदार्थप्रधानः बहुव्रीहिसमासः । अयं समानाधिकरणः व्यधिकरण: चेति द्विविधः ।

  1. समानाधिकरणः
  2. व्यधिकरणः

उदाहरणम्
1. समानाधिकरण बहुव्रीहिः

  • प्राप्तम् उदकं यं सः = प्राप्तोदकः (ग्रामः)
  • कृतं भोजनं येन सः = कृतेभोजनः (बालः)
  • दत्तं धनं यस्मै सः = दत्तधनः (भिक्षुकः)
  • पतितानि फलानि यस्मात् सः = पतितफलः (वृक्षः)
  • नीलः कण्ठः यस्य सः = नीलकण्ठः (मयूरः)
  • प्रभूतं सलिलं यस्मिन् तत् – प्रभूतसलिलम् (सरः)

2. व्यधिकरणबहुव्रीहिः

  • चक्रं पाणौ यस्य सः = चक्रपाणिः (विष्णुः)
  • विषं कण्ठे यस्य सः = विषकण्ठः (शिवः)

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास:

अभ्यासः

I. विग्रहवाक्यं विलिख्य समासनाम लिखत

  1. नीलकण्ठः = नीलं कण्ठे यस्य सः → व्यधिकरण बहुव्रीहिः ।
  2. कृतभोजनः = कृतं भोजनं येन सः → समानाधिकरण बहुव्रीहिः ।
  3. प्रतिवर्षम् = वर्षं वर्ष प्रति → अव्ययीभावसमासः।
  4. चक्रपाणिः = चक्रं पाणौ यस्य सः → व्यधिकरण बहुव्रीहिः ।

II. चतुर्थपदं लिखत

  1. समस्तपदस्य विवरणम् → विग्रहः; समसनं → समासः।
  2. अन्यपदार्थप्रधानः → बहुव्रीहिः, उत्तर पदार्थप्रधानः → तत्पुरुषसमासः

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
‘समासः’ शब्दस्य एषः अर्थः ।
(a) योगः
(b) संयोगः
(c) लोपः
(d) संक्षेपः

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास:

प्रश्न 2.
‘उपग्रहम्’ इदम् अस्य समासस्य उदाहरणम्
(a) तत्पुरुषः
(b) द्वन्द्वः
(c) अव्ययीभावः
(d) बहुव्रीहिः

प्रश्न 3.
एषः समासः अन्यपदार्थप्रधानः भवति
(a) द्विगुः
(b) द्वन्द्वः
(c) बहुव्रीहिः
(d) कर्मधारयः

प्रश्न 4.
चक्रपाणिः-कृष्णः; वृकोदरः …….! अत्र चतुर्थंपदम् इदम् भवति ।
(a) भीमः
(b) घटोत्कचः
(c) गणेशः
(d) कुम्भकर्णः

प्रश्न 5.
अत्र समूहेतरपदम् इदं भवति ।
(a) पारेगङ्गम्
(b) सोदरः
(c) प्रतिदिनम्
(d) प्रतिवर्षम्

प्रश्न 6.
क्रमम् अनतिक्रम्य’ इत्यत्र समस्तपदम् एवं भवति।
(a) यथाक्रमम्
(b) अयथाक्रमम्
(c) क्रमम्
(d) अन्यथाक्रमम्

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 6 समास:

प्रश्न 7.
विग्रहः अस्य अर्थं बोधयति ।
(a) शब्दस्य
(b) पदस्य
(c) समासस्य
(d) श्लोकस्य

II. संयोज्य लिखत ।

अ – आ
१. नीलकण्ठः        – १. तत्पुरुष समासः
२. प्रतिगृहम्          – २. बहुव्रीहिसमासः
३. दशरथपुत्रः        – ३. अव्ययीभावसमासः
४. हरिहरौ            – ४. द्विगु समासः
– ५. द्वन्द्व समासः
उत्तरम्
१ – २, २ – ३, ३ – १, ४ – ५