Students can Download Sanskrit Lesson 13 भारतीयभावना Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 13 भारतीयभावना (नवीनपद्यम)

भारतीयभावना Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत ।

प्रश्न 1.
शैलशृंगवासिनी का?
उत्तरम्
शैलशृंगवासिनी भारतमाता ।

प्रश्न 2.
भारतमाता कैः पूजिता ?
उत्तरम्
भारतमाता राजाधिराजैः पूजिता ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 13 भारतीयभावना

प्रश्न 3.
भारतीयभावना निरन्तरं किं ददाति ?
उत्तरम्
भारतीय भावना निरन्तरं सन्तोषं ददाति ।

प्रश्न 4.
भारतीयाः कथं भिन्नमार्गमाश्रिताः ?
उत्तरम्
भारतीयाः भाषया धर्मतः च भिन्नमार्गमाश्रिताः।

II. समूहेतरपदं चित्वा लिखत ।

  1. शैलः, पर्वतः, शृङ्गः, अचलः ।
  2. तमः, प्रकाशः, तिमिरम्, अन्धकारः ।
  3. अन्तः, आदिः, मध्यः, अन्यः

III. विरुद्धार्थकं पदं लिखत ।

  1. चरः × अचरः
  2. प्रकाशः × अन्धकारः
  3. द्वेषः × स्नेहः
  4. अन्तः × आदिः

IV. लिङ्ग-विभक्ति-वचनानि लिखत ।

  1. भारते= नपुंसकलिङ्गः – सप्तमीविभक्तिः – एकवचनम् ।
  2. वयम् = त्रिलिङ्गः – प्रथमाविभक्तिः – एकवचनम् ।
  3. नायिकाम् = स्त्रीलिङ्गः – द्वितीयाविभक्तिः-एकवचनम् ।
  4. भाषायाम् = स्त्रीलिङ्गः – सप्तमीविभक्तिः-एकवचनम् ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 13 भारतीयभावना

V. लघूत्तरं लिखत ।

प्रश्न 1.
कविः कीदृशीं मातरं नमामि इति वदति ?
उत्तरम्
कविः शैलशृंङ्गवासिनी, कृपाकटाक्षशालिनी, मङ्गलाङ्गशोभितां . चरचरादिनायिकां, राजराजपूजितां भारताम्बिकां नमामि इति वदति।

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
एषा राजराजपूजिता अस्ति ।
(a) भारतमाता
(b) माता
(c) गङ्गा
(d) पार्वती

प्रश्न 2.
भारतीयभावना अत्र वृद्धिम् एतु ।
(a) विदेशे
(b) भारते
(c) अन्यदेशे
(d) मनसि

प्रश्न 3.
‘तमः’ शब्दस्य एषः अर्थः ।
(a) नमः
(b) ज्योतिः
(c) अन्धकारः
(d) प्रकाशः

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 13 भारतीयभावना

प्रश्न 4.
‘भारतवैभवम्’ अस्य कृतिः ।
(a) महाबलेश्वरभट्टः
(b) नारायणमध्ययः
(c) भासः
(d) के.एस्. नागराजन्

प्रश्न 5.
अत्र समूहेतरपदम् इदम् अस्ति ।
(a) आदितः
(b) मध्यतः
(c) अन्ततः
(d) आश्रितः

II. संयोज्य लिखत ।

अ – आ
1. चित्तशान्तिदायिनी – 1. भारते
2. विवृद्धिमेतु – 2. भारतीयभावना
3. शैलः – 3. आधुनिककविः
4. नागराजन् – 3. पर्वतः
उत्तरम्
१ – २, २ – १, ३ – ४, ४ – ३

भारतीयभावना Summary in Sanskrit

Introduction
India is our motherland. We are all (Indians) giving respect to this nation like our mother. This sacred land India praised by the poets and the learned men through their works. This lesson has been extracted from late Dr. K.S. Nagarajan’s ‘भारतवैभवम्’. He is famous among the modern Sanskrit poets of Karnataka.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 13 भारतीयभावना

पीठिका
भारतम् अस्माकं जन्मभूमिः । भूमिरियम् अस्माभिः मातेति सगौरवमाद्रियते। पुण्यभूमिरियं विद्वद्वरेण्यैः कविभिः मधुरमञ्जुलशब्दैः वर्णिता अस्ति। देशस्यास्य माहात्म्यवर्णनद्वारा देशभक्तिः प्रकटिता च। अयं पद्यभागः डा।। नागराजन् महोदयस्य ‘भारतवैभवम्’ इति पद्यभागात् उद्धृतः ।

भारतीयभावना Summary in Kannada

भारतीयभावना Summary in Kannada 1

भारतीयभावना Summary in Kannada 2

भारतीयभावना Summary in English

I salute with respect to the sacred land India, the mother of all the living and non-living things, sung by the poets through the musical instruments and served by the kings.

I salute the sacred land India, which is endowed with the truth, who shows enjoyment, who gives salvation, who destroys sorrow, who develops (the) patriotism among the people.

Let the nationalism spread all over the country, which develops self-confidence, generosity, determination, and which is the destroyer of evil and is most ancient.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 13 भारतीयभावना

Indian culture is very ancient. India has different castes. We should feel that all the religions and the whole country is the same. We have different religions and different languages. We have to feel that all the Dharmas and the whole country is the same. We have to feel that ‘We are all Indians’.

भारतीयभावना Summary in Sanskrit

सारांशः
1. शैलशृंगवासिनी कृपाकटाक्षशालिनी
मङ्गलाङ्गशोभितां चराचरादिनायिकाम् ।
वल्लकीप्रभूतदिव्यभव्यगानतोषिणी
राजराजपूजितां सदा नमामि मातरम् ।।

2. चित्तशान्तिदायिनी विरक्तिबुद्धिवर्धिनी
भेदभावनाशिनी जनेषु चैक्यकारिणी ।
दुःखशोकहारिणी भवाम्बुधेश्च तारिणी
भारतीयभावना विवृद्धिमेतु भारते ।।

भारतीयभावना Summary in Sanskrit 1

3. आत्मशक्तिवर्धिता विशालदृष्टिसंयुता
द्वेशभाववर्जिता निरन्तरं सुखप्रदा ।
राष्ट्रसत्त्वधारिणी तमः प्रखण्डखण्डिनी
भारतीयभावना विवृद्धिमेतुभारते ।।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 13 भारतीयभावना

4. यत्र कुत्र वा वयं समग्रभारते स्थिता
भाषयापि धर्मतश्च भिन्नमार्गमाश्रिताः ।
आदितश्च मध्यतस्तथान्ततश्च भारता
भारतीयभावनेति वृद्धिमेतु भारते ।।