Students can Download Sanskrit अनुवादः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit अनुवादः

I. कन्नडभाषया अनुवादं कुरुत ।

प्रश्न 1.
नद्यः प्रायेण पर्वतेषु उत्पद्यन्ते। तासु कासांचित् समुद्रसङ्गमो भवति। ता: महानद्यः । आपगाः बहुधा जनान् उपकुर्वन्ति। एतासां सलिलैः सस्यानि वर्धन्ते। गङ्गा, यमुना, गोदावरी, तुङ्गभद्रा, कृष्णा, कावेरी इत्येताः अस्मिन् भारतवर्षे प्रसिद्धाः पुण्यसरितः ।
उत्तरम
KSEEB Class 10 Sanskrit अनुवादः I Q1

प्रश्न 2.
पुरा कोसलेषु दशरथो नाम राजा आसीत्। तस्य चत्वारः पुत्राः आसन् । पितुरादेशेन रामः सीतया लक्ष्मणेन च साकं अरण्यमाश्रयति स्म। तत्र रावणो नाम राक्षसेश्वरः सीतां अपहृतवान् । रामः लङ्कां गत्वा रावणं जघान ।
उत्तरम
KSEEB Class 10 Sanskrit अनुवादः I Q2

KSEEB Class 10 Sanskrit अनुवादः

प्रश्न 3.
दीपः वर्तिद्वारा तैलं गृह्णाति ज्वलति च। यदा तैलं शुष्यति तदा ज्वाला नश्यति। तैलदीपाः वायुना शाम्यन्ति। विद्युद्दीपाः न शाम्यन्ति। नगरेषु विद्युद्दीपाः प्रकाशन्ते।
उत्तरम
KSEEB Class 10 Sanskrit अनुवादः I Q3

प्रश्न 4.
शिरः कण्ठस्य उपरि वर्तते । शीर्षे प्रधानानि अङ्गानि वर्तन्ते। नेत्राभ्यां वयं पश्यामः। नासिकया वयं गन्धं जिघ्रामः । कर्णाभ्यां वयं गानं श्रुणुमः । जिह्वया वयं भाषामहे रसं च रसयाम। पादं हस्तं च विना जनाः जीवन्ति न तु शीर्ष विना ।
उत्तरम
KSEEB Class 10 Sanskrit अनुवादः I Q4

प्रश्न 5.
प्रतिवर्ष वयं जन्मदिनोत्सवम् आचरामः । तस्मिन् दिने देवालयं गत्वा नमस्कृत्य प्रसादं स्वीकृत्य आगच्छामः । रक्तदानं कुर्मः। गृहे समारोहम् आयोज्य मधुरम् वितरामः। तद्दिने यत्किमपि अनुपमं कार्यं कुर्मः।
उत्तरम
KSEEB Class 10 Sanskrit अनुवादः I Q5

KSEEB Class 10 Sanskrit अनुवादः

प्रश्न 6.
मानवाः पुण्यस्य फलम् इच्छन्ति। किन्तु पुण्यं न इच्छन्ति। पापस्य फलं न इच्छन्ति। यत्नतः पापं कुर्वन्ति ।
उत्तरम
KSEEB Class 10 Sanskrit अनुवादः I Q6

II. संस्कृतभाषया अनुवादं कुरुत ।

प्रश्न 1.
KSEEB Class 10 Sanskrit अनुवादः II Q1
उत्तरः
मैसूरुनगरं सांस्कृतिक नगरम् इति प्रसिद्धम् । अत्र प्रतिवर्ष विश्वविख्यातः दसरा महोत्सवः प्रचलति (प्रचलिष्यति)। तं द्रष्टुं देशविदेशतः जनाः आगच्छन्ति। उत्सवं दृष्ट्वा सन्तोषम् अनुभवन्ति।

प्रश्न 2.
KSEEB Class 10 Sanskrit अनुवादः II Q2
उत्तरः
ते बालिकाः ह्यः पाठान् सम्यक् अपठन्। अद्य सम्यक् परीक्षां लिखन् सन्ति। श्वः उत्तमफलितांशं दृष्ट्वा सन्तुष्टाः भवन्ति।

KSEEB Class 10 Sanskrit अनुवादः

प्रश्न 3.
KSEEB Class 10 Sanskrit अनुवादः II Q3
उत्तरः
उद्योगं मानवस्य लक्षणम् । उद्योगेण एव सर्वे कार्याः फलन्ति। वयमपि उद्योगिनः भवेम।

प्रश्न 4.
KSEEB Class 10 Sanskrit अनुवादः II Q4
उत्तरः
स्वामी विवेकानन्दः विश्वस्य महापुरुषेषु एकः। ते देशविदेशेषु सनातनधर्मस्य प्रचारम् अकरोत् । तं वयम् अनुसरामः ।

प्रश्न 5.
KSEEB Class 10 Sanskrit अनुवादः II Q5
उत्तरः
विद्यार्थिजीवनम् अमूल्यं अस्ति। विद्यार्थी सदा उत्साहेण भवेत् । गुरुणां मार्गदर्शनम् अनुसरेत् ।

KSEEB Class 10 Sanskrit अनुवादः

प्रश्न 6.
KSEEB Class 10 Sanskrit अनुवादः II Q6
उत्तरः
भारतीय अध्यात्मपरम्परा विशिष्टा अस्ति। अत्र महापुरुषाः शङ्कर रामानुज-मध्व-बसवेश्वराः प्रसिद्धाः सन्ति। ते क्रमेण अद्वैत- . विशिष्टाद्वैत-द्वैत-शक्तिविशिष्टद्वैतं प्रतिपादितवन्तः।

प्रश्न 7.
KSEEB Class 10 Sanskrit अनुवादः II Q7
उत्तरः
विद्याधर चक्रवर्ती जीमूतकेतोः पुत्रः जीमूतवाहनः । सः दयापरः आसीत् । नागान् गरुडेन रक्षितुं स्व प्राणमेव गरुडाय समर्पितवान् । एवं महात्मानः परोपकाराय जीवन्ति ।