Students can Download 2nd PUC Sanskrit Previous Year Question Paper March 2018, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Previous Year Question Paper March 2018

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1.
कः भरतः इत्युच्यते?
उत्तरम्
नम् मनुः ।

प्रश्न 2.
वृद्धपक्षिराज्य नाम किम् ?
उत्तरम्
चिरञ्जीवी

प्रश्न 3.
राजपुत्रः मञ्जूषायाः अन्तः कं निक्षिपति?
उत्तरम्
घोरं वानरं

KSEEB Solutions

प्रश्न 4.
पौरवः कः?
उत्तरम्
दुष्यन्तः

प्रश्न 5.
राणाप्रतापस्य पूर्वजानां अमात्यः कः?
उत्तरम्
भामाशाहः

प्रश्न 6.
महाश्वेता स्नातुं कुत्र आगच्छति?
उत्तरम्
अच्छोद सरः

प्रश्न 7.
सुन्दरः किमर्थं नगरं आगच्छति?
उत्तरम्
उद्योगार्थं

प्रश्न 8.
परशुरामः कर्णं किं अस्त्रं उपदिशति ?
उत्तरम्
भार्गव

प्रश्न 9.
कृतं कर्म कम् अनुगच्छति?
उत्तरम्
कर्तारम्

प्रश्न 10.
कृष्णशास्त्रिमहोदयेन आरब्धा पत्रिका का?
उत्तरम्
प्रबुद्धकर्णाटकः

II. द्वित्रः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चनामेव) (5 × 2 = 10)

प्रश्न 11.
पुराणे उल्लिखितानि तीर्थक्षेत्राणि कानि?

KSEEB Solutions

प्रश्न 12.
विक्रमादित्यः राक्षसं किं उपदिशति?

प्रश्न 13.
राजपुत्रः मञ्जूषां प्राप्य किं करोति?

प्रश्न 14.
राणाप्रतापस्य प्रतिज्ञा का?

प्रश्न 15.
पुण्डरीकस्य अनुरागं महाश्वेतां कथं जानाति?

प्रश्न 16.
शान्त्याः सौन्दर्य वर्णयत।

प्रश्न 17.
नरविग्रहाः देवाः के?

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवादं कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणाम्)। (3 × 3 = 9)

प्रश्न 18.
ज्ञेयं तद्भारतं वर्ष सर्वकर्मफलप्रदम् ।
अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद ॥

प्रश्न 19.
तथेति प्रतिपद्यैतद् गत्वा सोऽयं वणिग्भयात् ।
नक्तं चक्रे तथा सर्व निर्विमर्शा हि भीरवःष ॥

प्रश्न 20.
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्यायातीव मे हृदयम् ॥

KSEEB Solutions

प्रश्न 21.
अस्त्रप्रयोगवेलायां यदा ते सूत भावना ।
तदा सर्वाणि चास्त्राणि भवेयुनिष्फलानि हि ॥

प्रश्न 22.
श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम् ।
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमाप्नुयात् ।।

IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत। (चतुर्णामेव) (4 × 2 = 8)

प्रश्न 23.
मया परार्थमेतत् शरीरं दीयते स्वेच्छया।

प्रश्न 24.
अनार्य, आत्मनो हृदयमनुमानेन पश्यसि।

प्रश्न 25.
नैतद्धनं स्वीकृतुम् अहं इच्छामि ।

प्रश्न 26.
किम् अनेन प्रश्नायासेन ।

KSEEB Solutions

प्रश्न 27.
अहो ! गुरुकुलवैभवम् ।

प्रश्न 28.
परीक्षार्थ इतोऽपि समयावकाशः विद्यते ।

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चानामेव) (5 × 5 = 25)

प्रश्न 29.
विक्रमादित्यस्य परोपकारगुणं वर्णयत ?

प्रश्न 30.
‘निर्विमर्षा हि भीरवः’ इति शीर्षिकां समर्थयत ।

प्रश्न 31.
दुष्यन्तस्य पात्रचित्रणं कुरुत ।

प्रश्न 32.
रोटिका प्रसङ्गः ।

प्रश्न 33.
तपोधनयुवानं दृष्ट्वा महाश्वेता किं अचिन्तयत् ?

प्रश्न 34.
शान्तिदर्शनात् तरुणस्य चिन्तासन्ततिः ।

KSEEB Solutions

प्रश्न 35.
कर्णशापप्रसङ्गः ।

प्रश्न 36.
शास्त्रीणां शिष्यवात्सल्यम् ।

VI. मञ्जूषातः सूक्तपदं चित्वा रिक्तं स्थानं पूरयत। (4 × 1 = 4)

प्रश्न 37.
यस्य मरणकालं समायातः तस्येन्द्रियाणि …………. प्राप्नुवन्ति ।

प्रश्न 38.
भृत्यैरानाय्य सहसा………… उदघाटयत् ।

प्रश्न 39.
सर्वः सगन्धेषु …………. ।

प्रश्न 40.
कठिणहृदयस्य राणाप्रतापस्य …………. अद्रवत् । (नरकम्)

(ग्लानिम्, कौतुकात्, विश्वसिति, हृदयम्)

VII. संयोजयत । (1 × 4 = 4)

प्रश्न 41.
क – ख
(a) जावन्ताबाई – (i) ब्रह्मचर्यस्य
(b) पुष्पितः – (ii) कुङ्कुमम्
(c) ललाटे – (iii) वृक्षः
(d) अलङ्कारमिव – (iv) प्रतापस्य माता
उत्तरम्
(iv) प्रतापस्य माता
(iii) वृक्षः
(ii) कुकुमम्
(i) ब्रह्मचर्यस्य

VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत। (त्रयाणामेव) (3 × 1 = 3)

प्रश्न 42.
विमर्शकेन कृतीनामध्ययनं सम्यक् कर्तव्यम् ।
उत्तरम्
केन

KSEEB Solutions

प्रश्न 43.
शान्तिः धनं न स्वीचकार ।
उत्तरम्
किं

प्रश्न 44.
भगवतः सुन्दरं रूपमस्ति ।
उत्तरम्
कस्य

प्रश्न 45.
उदयसिंहः प्रतापी राजा आसीत् ।
उत्तरम्
कः

प्रश्न 46.
ऋषयः प्रसन्नमुखवर्णाः दृश्यन्ते ।
उत्तरम्
कीदृशाः

IX. यथानिर्देशं कुरुत । (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 47.
सन्धिं विभजत /योजयत। (त्रयाणामेव)
खल्वन्यत्र, अर्थविद्राजा
कश्चित् + आसीत्, अविश्रमो + अयम्, तथा + एव
उत्तरम्
खलु + अन्यत्र, अर्थवित् + राजा
कश्चिदासीत्, अविश्रमोऽयम्, तथैव

प्रश्न 48.
विग्रहवाक्यं / समस्तपदं लिखत । (त्रयाणामेव)
राजपुत्र, सुरभिपरिमला, मनुजः पशुः इव, भार्गवस्य अस्त्रम्, राष्ट्रस्य कविः
उत्तरम्
राजपुत्र – राज्ञः पुत्रः
सुरभिपरिमला – सुरभिपरिमला यस्याः सा, सुरभेः परिमला
मनुजः पशु इव – मनुजपशुः
भार्गवस्य अस्त्रम् – भार्गवास्त्रम्
राष्ट्रस्य कविः – राष्ट्रकविः

प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत । (द्वयोरेव)
परीक्षाम्, पादयोः, सलिलम्, पौरवैः
उत्तरम्
परीक्षाम् – स्त्रीलिङ्गः, द्वितीया विभक्तिः, एकवचनम्
पादयोः – पुल्लिङ्गः, षष्ठी विभक्तिः, द्विवचनम्
सलिलम् – नपुंसकलिङ्गः, प्रथमा विभक्तिः, एकवचनम्
पौरवैः – पुल्लिङ्गः, तृतीया विभक्तिः, बहुवचनम्

KSEEB Solutions

प्रश्न 50.
लकार-पुरुष-वचनानि लिखत । (द्वयोरेव)
आसीत्, भवेत्, अपनेष्यामि, वदन्ति
उत्तरम्
आसीत् – लङ् लकारः, प्रथम पुरुषः, एकवचनम्
भवेत् – विधिलिङ् लकारः, प्रथम पुरुषः, एकवचनम्
अपनेष्यामि – लृट् लकारः, उत्तम पुरुषः, एकवचनम्
वदन्ति – लट्, प्रथम पुरुषः, बहुवचनम्

प्रश्न 51.
पदपरिचयं कुरुत । (त्रयाणामेव)
भवितुम्, पतित्वा, संरक्ष्य, स्मृतम्
उत्तरम्
तुमुन्नान्ताव्ययम्, क्त्वान्ताव्ययम्, ल्यबन्तः, क्त प्रत्ययान्तः भूतकृदन्तः

प्रश्न 52.
प्रयोगं परिवर्तयत ।
अ) विक्रमादित्यः कालं नयति ।
उत्तरम्
विक्रमादित्येन कालः नीयते ।
अथवा
आ) मया धर्मविरुद्धं आचरितम् ।
उत्तरम्
अहं धर्मविरुद्धं न आचरितवान् ।

प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत ।
अ) कुसुमगन्धेन मधुकरीव आकृष्यमाणा ।
अथवा
आ) प्रत्यायपतीव मे हृदयम् ।
उत्तरम्
उत्प्रेक्षालङ्कार : । लक्षणम् सम्भावना स्यादुत्प्रेक्षा

प्रश्न 54.
कन्नड भाषया-आङ्ग्लभाषया वा अनुवदत।
सङ्गणकस्य निर्देशनं प्रदातुं का भाषा नितरां उपयुक्ता इति अन्वेष्टुं बहवः प्रयोगाः कृताः । विश्वस्य सकलाः भाषा तत् प्रयोगे परीक्षिताः । विश्वभाषासु संस्कृतमेव अधिकं वैज्ञानिकं वर्तते । अतः सङ्गणकस्य कृते संस्कृतं एव श्रेष्ठभाषा भवितुं अर्हतीति अद्य प्रयोगैः प्रमाणितम् ।

KSEEB Solutions

प्रश्न 55.
संस्कृतभाषया अनुवदत।

2nd PUC Sanskrit Previous Year Question Paper March 2018 1

Once, sage Vishwanatra came to the court of King Dasharatha. He requested to send the boys Rama and Laksmana for protecting his sacrifice. Dasharatha felt sad due to affection for his. children. Sage Vasishta, the family Proceptor, advised Dasharatha to fulfill Vishwamitra’s request. Dasharatha sent Rama and Lakshmana for the welfare of the world.

प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत । (5 × 1 = 5)
परिसर संरक्षणम् आद्यं कर्तव्यं इति भारतीयाः मान्यन्ते स्म । सूर्ये, वृक्षे, जले, वायौ, भूमौ च दैवमपश्यन् ते । परिसरप्रदूषणं नाशो वा पापमिति ते पर्यगणयन् । सस्यानां प्राणीनां च रक्षणं, तेषां उपयुक्ततां च सम्यक् ज्ञात्वा एव ते व्यवहारं अकुर्वन् । अत एव ते ‘पञ्चाम्रारोपी नरकं न याति’ इति घोषितवन्तः । वापीकूपतटाकानां निर्माणे ते महत्त्वं दत्तवन्तः । अन्तर्जलसमतलं रक्षितुं शासनान्यपि व्यरचि ।
प्रश्नाः
1. किं आद्यं कर्तव्यं इति भारतीयाः मान्यन्ते स्म?
उत्तरम्
परिसर सरंक्षणम् ।

2. किं पापमिति ते पर्यगणयन् ?
उत्तरम्
परिसरप्रदूषणं नाशो व ।

3. ते किमिति घोषितवन्तः?
उत्तरम्
पञ्चाम्रारोपी नरकं न याति ।

KSEEB Solutions

4. केषां निर्माणे ते महत्त्वं दत्तवन्तः ?
उत्तरम्
वापीकूपतटाकानां निर्माणे ।

5. ते किं रक्षितुं शासनानि व्यरचि?
उत्तरम्
अन्तर्जलसमतलं ।
अथवा
आ) प्रवासार्थं धनप्रेषणं प्रार्थयन् पित्रे पत्रमेकं लिखत ।